Declension table of ?vāripathopajīvin

Deva

MasculineSingularDualPlural
Nominativevāripathopajīvī vāripathopajīvinau vāripathopajīvinaḥ
Vocativevāripathopajīvin vāripathopajīvinau vāripathopajīvinaḥ
Accusativevāripathopajīvinam vāripathopajīvinau vāripathopajīvinaḥ
Instrumentalvāripathopajīvinā vāripathopajīvibhyām vāripathopajīvibhiḥ
Dativevāripathopajīvine vāripathopajīvibhyām vāripathopajīvibhyaḥ
Ablativevāripathopajīvinaḥ vāripathopajīvibhyām vāripathopajīvibhyaḥ
Genitivevāripathopajīvinaḥ vāripathopajīvinoḥ vāripathopajīvinām
Locativevāripathopajīvini vāripathopajīvinoḥ vāripathopajīviṣu

Compound vāripathopajīvi -

Adverb -vāripathopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria