सुबन्तावली ?वारिपथोपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमावारिपथोपजीवी वारिपथोपजीविनौ वारिपथोपजीविनः
सम्बोधनम्वारिपथोपजीविन् वारिपथोपजीविनौ वारिपथोपजीविनः
द्वितीयावारिपथोपजीविनम् वारिपथोपजीविनौ वारिपथोपजीविनः
तृतीयावारिपथोपजीविना वारिपथोपजीविभ्याम् वारिपथोपजीविभिः
चतुर्थीवारिपथोपजीविने वारिपथोपजीविभ्याम् वारिपथोपजीविभ्यः
पञ्चमीवारिपथोपजीविनः वारिपथोपजीविभ्याम् वारिपथोपजीविभ्यः
षष्ठीवारिपथोपजीविनः वारिपथोपजीविनोः वारिपथोपजीविनाम्
सप्तमीवारिपथोपजीविनि वारिपथोपजीविनोः वारिपथोपजीविषु

समास वारिपथोपजीवि

अव्यय ॰वारिपथोपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria