Declension table of ?vāraṇasāhvaya

Deva

NeuterSingularDualPlural
Nominativevāraṇasāhvayam vāraṇasāhvaye vāraṇasāhvayāni
Vocativevāraṇasāhvaya vāraṇasāhvaye vāraṇasāhvayāni
Accusativevāraṇasāhvayam vāraṇasāhvaye vāraṇasāhvayāni
Instrumentalvāraṇasāhvayena vāraṇasāhvayābhyām vāraṇasāhvayaiḥ
Dativevāraṇasāhvayāya vāraṇasāhvayābhyām vāraṇasāhvayebhyaḥ
Ablativevāraṇasāhvayāt vāraṇasāhvayābhyām vāraṇasāhvayebhyaḥ
Genitivevāraṇasāhvayasya vāraṇasāhvayayoḥ vāraṇasāhvayānām
Locativevāraṇasāhvaye vāraṇasāhvayayoḥ vāraṇasāhvayeṣu

Compound vāraṇasāhvaya -

Adverb -vāraṇasāhvayam -vāraṇasāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria