सुबन्तावली ?वारणसाह्वय

Roma

नपुंसकम्एकद्विबहु
प्रथमावारणसाह्वयम् वारणसाह्वये वारणसाह्वयानि
सम्बोधनम्वारणसाह्वय वारणसाह्वये वारणसाह्वयानि
द्वितीयावारणसाह्वयम् वारणसाह्वये वारणसाह्वयानि
तृतीयावारणसाह्वयेन वारणसाह्वयाभ्याम् वारणसाह्वयैः
चतुर्थीवारणसाह्वयाय वारणसाह्वयाभ्याम् वारणसाह्वयेभ्यः
पञ्चमीवारणसाह्वयात् वारणसाह्वयाभ्याम् वारणसाह्वयेभ्यः
षष्ठीवारणसाह्वयस्य वारणसाह्वययोः वारणसाह्वयानाम्
सप्तमीवारणसाह्वये वारणसाह्वययोः वारणसाह्वयेषु

समास वारणसाह्वय

अव्यय ॰वारणसाह्वयम् ॰वारणसाह्वयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria