Declension table of vākovākya

Deva

NeuterSingularDualPlural
Nominativevākovākyam vākovākye vākovākyāni
Vocativevākovākya vākovākye vākovākyāni
Accusativevākovākyam vākovākye vākovākyāni
Instrumentalvākovākyena vākovākyābhyām vākovākyaiḥ
Dativevākovākyāya vākovākyābhyām vākovākyebhyaḥ
Ablativevākovākyāt vākovākyābhyām vākovākyebhyaḥ
Genitivevākovākyasya vākovākyayoḥ vākovākyānām
Locativevākovākye vākovākyayoḥ vākovākyeṣu

Compound vākovākya -

Adverb -vākovākyam -vākovākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria