Declension table of ?vāhinīniveśa

Deva

MasculineSingularDualPlural
Nominativevāhinīniveśaḥ vāhinīniveśau vāhinīniveśāḥ
Vocativevāhinīniveśa vāhinīniveśau vāhinīniveśāḥ
Accusativevāhinīniveśam vāhinīniveśau vāhinīniveśān
Instrumentalvāhinīniveśena vāhinīniveśābhyām vāhinīniveśaiḥ vāhinīniveśebhiḥ
Dativevāhinīniveśāya vāhinīniveśābhyām vāhinīniveśebhyaḥ
Ablativevāhinīniveśāt vāhinīniveśābhyām vāhinīniveśebhyaḥ
Genitivevāhinīniveśasya vāhinīniveśayoḥ vāhinīniveśānām
Locativevāhinīniveśe vāhinīniveśayoḥ vāhinīniveśeṣu

Compound vāhinīniveśa -

Adverb -vāhinīniveśam -vāhinīniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria