सुबन्तावली ?वाहिनीनिवेश

Roma

पुमान्एकद्विबहु
प्रथमावाहिनीनिवेशः वाहिनीनिवेशौ वाहिनीनिवेशाः
सम्बोधनम्वाहिनीनिवेश वाहिनीनिवेशौ वाहिनीनिवेशाः
द्वितीयावाहिनीनिवेशम् वाहिनीनिवेशौ वाहिनीनिवेशान्
तृतीयावाहिनीनिवेशेन वाहिनीनिवेशाभ्याम् वाहिनीनिवेशैः वाहिनीनिवेशेभिः
चतुर्थीवाहिनीनिवेशाय वाहिनीनिवेशाभ्याम् वाहिनीनिवेशेभ्यः
पञ्चमीवाहिनीनिवेशात् वाहिनीनिवेशाभ्याम् वाहिनीनिवेशेभ्यः
षष्ठीवाहिनीनिवेशस्य वाहिनीनिवेशयोः वाहिनीनिवेशानाम्
सप्तमीवाहिनीनिवेशे वाहिनीनिवेशयोः वाहिनीनिवेशेषु

समास वाहिनीनिवेश

अव्यय ॰वाहिनीनिवेशम् ॰वाहिनीनिवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria