Declension table of ?vāgvyāpāra

Deva

MasculineSingularDualPlural
Nominativevāgvyāpāraḥ vāgvyāpārau vāgvyāpārāḥ
Vocativevāgvyāpāra vāgvyāpārau vāgvyāpārāḥ
Accusativevāgvyāpāram vāgvyāpārau vāgvyāpārān
Instrumentalvāgvyāpāreṇa vāgvyāpārābhyām vāgvyāpāraiḥ vāgvyāpārebhiḥ
Dativevāgvyāpārāya vāgvyāpārābhyām vāgvyāpārebhyaḥ
Ablativevāgvyāpārāt vāgvyāpārābhyām vāgvyāpārebhyaḥ
Genitivevāgvyāpārasya vāgvyāpārayoḥ vāgvyāpārāṇām
Locativevāgvyāpāre vāgvyāpārayoḥ vāgvyāpāreṣu

Compound vāgvyāpāra -

Adverb -vāgvyāpāram -vāgvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria