सुबन्तावली ?वाग्व्यापार

Roma

पुमान्एकद्विबहु
प्रथमावाग्व्यापारः वाग्व्यापारौ वाग्व्यापाराः
सम्बोधनम्वाग्व्यापार वाग्व्यापारौ वाग्व्यापाराः
द्वितीयावाग्व्यापारम् वाग्व्यापारौ वाग्व्यापारान्
तृतीयावाग्व्यापारेण वाग्व्यापाराभ्याम् वाग्व्यापारैः वाग्व्यापारेभिः
चतुर्थीवाग्व्यापाराय वाग्व्यापाराभ्याम् वाग्व्यापारेभ्यः
पञ्चमीवाग्व्यापारात् वाग्व्यापाराभ्याम् वाग्व्यापारेभ्यः
षष्ठीवाग्व्यापारस्य वाग्व्यापारयोः वाग्व्यापाराणाम्
सप्तमीवाग्व्यापारे वाग्व्यापारयोः वाग्व्यापारेषु

समास वाग्व्यापार

अव्यय ॰वाग्व्यापारम् ॰वाग्व्यापारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria