Declension table of ?vṛttyarthabodhikā

Deva

FeminineSingularDualPlural
Nominativevṛttyarthabodhikā vṛttyarthabodhike vṛttyarthabodhikāḥ
Vocativevṛttyarthabodhike vṛttyarthabodhike vṛttyarthabodhikāḥ
Accusativevṛttyarthabodhikām vṛttyarthabodhike vṛttyarthabodhikāḥ
Instrumentalvṛttyarthabodhikayā vṛttyarthabodhikābhyām vṛttyarthabodhikābhiḥ
Dativevṛttyarthabodhikāyai vṛttyarthabodhikābhyām vṛttyarthabodhikābhyaḥ
Ablativevṛttyarthabodhikāyāḥ vṛttyarthabodhikābhyām vṛttyarthabodhikābhyaḥ
Genitivevṛttyarthabodhikāyāḥ vṛttyarthabodhikayoḥ vṛttyarthabodhikānām
Locativevṛttyarthabodhikāyām vṛttyarthabodhikayoḥ vṛttyarthabodhikāsu

Adverb -vṛttyarthabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria