सुबन्तावली ?वृत्त्यर्थबोधिका

Roma

स्त्रीएकद्विबहु
प्रथमावृत्त्यर्थबोधिका वृत्त्यर्थबोधिके वृत्त्यर्थबोधिकाः
सम्बोधनम्वृत्त्यर्थबोधिके वृत्त्यर्थबोधिके वृत्त्यर्थबोधिकाः
द्वितीयावृत्त्यर्थबोधिकाम् वृत्त्यर्थबोधिके वृत्त्यर्थबोधिकाः
तृतीयावृत्त्यर्थबोधिकया वृत्त्यर्थबोधिकाभ्याम् वृत्त्यर्थबोधिकाभिः
चतुर्थीवृत्त्यर्थबोधिकायै वृत्त्यर्थबोधिकाभ्याम् वृत्त्यर्थबोधिकाभ्यः
पञ्चमीवृत्त्यर्थबोधिकायाः वृत्त्यर्थबोधिकाभ्याम् वृत्त्यर्थबोधिकाभ्यः
षष्ठीवृत्त्यर्थबोधिकायाः वृत्त्यर्थबोधिकयोः वृत्त्यर्थबोधिकानाम्
सप्तमीवृत्त्यर्थबोधिकायाम् वृत्त्यर्थबोधिकयोः वृत्त्यर्थबोधिकासु

अव्यय ॰वृत्त्यर्थबोधिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria