Declension table of ?vṛttapradīpa

Deva

MasculineSingularDualPlural
Nominativevṛttapradīpaḥ vṛttapradīpau vṛttapradīpāḥ
Vocativevṛttapradīpa vṛttapradīpau vṛttapradīpāḥ
Accusativevṛttapradīpam vṛttapradīpau vṛttapradīpān
Instrumentalvṛttapradīpena vṛttapradīpābhyām vṛttapradīpaiḥ vṛttapradīpebhiḥ
Dativevṛttapradīpāya vṛttapradīpābhyām vṛttapradīpebhyaḥ
Ablativevṛttapradīpāt vṛttapradīpābhyām vṛttapradīpebhyaḥ
Genitivevṛttapradīpasya vṛttapradīpayoḥ vṛttapradīpānām
Locativevṛttapradīpe vṛttapradīpayoḥ vṛttapradīpeṣu

Compound vṛttapradīpa -

Adverb -vṛttapradīpam -vṛttapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria