सुबन्तावली ?वृत्तप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमावृत्तप्रदीपः वृत्तप्रदीपौ वृत्तप्रदीपाः
सम्बोधनम्वृत्तप्रदीप वृत्तप्रदीपौ वृत्तप्रदीपाः
द्वितीयावृत्तप्रदीपम् वृत्तप्रदीपौ वृत्तप्रदीपान्
तृतीयावृत्तप्रदीपेन वृत्तप्रदीपाभ्याम् वृत्तप्रदीपैः वृत्तप्रदीपेभिः
चतुर्थीवृत्तप्रदीपाय वृत्तप्रदीपाभ्याम् वृत्तप्रदीपेभ्यः
पञ्चमीवृत्तप्रदीपात् वृत्तप्रदीपाभ्याम् वृत्तप्रदीपेभ्यः
षष्ठीवृत्तप्रदीपस्य वृत्तप्रदीपयोः वृत्तप्रदीपानाम्
सप्तमीवृत्तप्रदीपे वृत्तप्रदीपयोः वृत्तप्रदीपेषु

समास वृत्तप्रदीप

अव्यय ॰वृत्तप्रदीपम् ॰वृत्तप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria