Declension table of ?vṛthāliṅginī

Deva

FeminineSingularDualPlural
Nominativevṛthāliṅginī vṛthāliṅginyau vṛthāliṅginyaḥ
Vocativevṛthāliṅgini vṛthāliṅginyau vṛthāliṅginyaḥ
Accusativevṛthāliṅginīm vṛthāliṅginyau vṛthāliṅginīḥ
Instrumentalvṛthāliṅginyā vṛthāliṅginībhyām vṛthāliṅginībhiḥ
Dativevṛthāliṅginyai vṛthāliṅginībhyām vṛthāliṅginībhyaḥ
Ablativevṛthāliṅginyāḥ vṛthāliṅginībhyām vṛthāliṅginībhyaḥ
Genitivevṛthāliṅginyāḥ vṛthāliṅginyoḥ vṛthāliṅginīnām
Locativevṛthāliṅginyām vṛthāliṅginyoḥ vṛthāliṅginīṣu

Compound vṛthāliṅgini - vṛthāliṅginī -

Adverb -vṛthāliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria