सुबन्तावली ?वृथालिङ्गिनी

Roma

स्त्रीएकद्विबहु
प्रथमावृथालिङ्गिनी वृथालिङ्गिन्यौ वृथालिङ्गिन्यः
सम्बोधनम्वृथालिङ्गिनि वृथालिङ्गिन्यौ वृथालिङ्गिन्यः
द्वितीयावृथालिङ्गिनीम् वृथालिङ्गिन्यौ वृथालिङ्गिनीः
तृतीयावृथालिङ्गिन्या वृथालिङ्गिनीभ्याम् वृथालिङ्गिनीभिः
चतुर्थीवृथालिङ्गिन्यै वृथालिङ्गिनीभ्याम् वृथालिङ्गिनीभ्यः
पञ्चमीवृथालिङ्गिन्याः वृथालिङ्गिनीभ्याम् वृथालिङ्गिनीभ्यः
षष्ठीवृथालिङ्गिन्याः वृथालिङ्गिन्योः वृथालिङ्गिनीनाम्
सप्तमीवृथालिङ्गिन्याम् वृथालिङ्गिन्योः वृथालिङ्गिनीषु

समास वृथालिङ्गिनि वृथालिङ्गिनी

अव्यय ॰वृथालिङ्गिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria