Declension table of ?vṛkṣagulmāvṛta

Deva

MasculineSingularDualPlural
Nominativevṛkṣagulmāvṛtaḥ vṛkṣagulmāvṛtau vṛkṣagulmāvṛtāḥ
Vocativevṛkṣagulmāvṛta vṛkṣagulmāvṛtau vṛkṣagulmāvṛtāḥ
Accusativevṛkṣagulmāvṛtam vṛkṣagulmāvṛtau vṛkṣagulmāvṛtān
Instrumentalvṛkṣagulmāvṛtena vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtaiḥ vṛkṣagulmāvṛtebhiḥ
Dativevṛkṣagulmāvṛtāya vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtebhyaḥ
Ablativevṛkṣagulmāvṛtāt vṛkṣagulmāvṛtābhyām vṛkṣagulmāvṛtebhyaḥ
Genitivevṛkṣagulmāvṛtasya vṛkṣagulmāvṛtayoḥ vṛkṣagulmāvṛtānām
Locativevṛkṣagulmāvṛte vṛkṣagulmāvṛtayoḥ vṛkṣagulmāvṛteṣu

Compound vṛkṣagulmāvṛta -

Adverb -vṛkṣagulmāvṛtam -vṛkṣagulmāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria