सुबन्तावली ?वृक्षगुल्मावृत

Roma

पुमान्एकद्विबहु
प्रथमावृक्षगुल्मावृतः वृक्षगुल्मावृतौ वृक्षगुल्मावृताः
सम्बोधनम्वृक्षगुल्मावृत वृक्षगुल्मावृतौ वृक्षगुल्मावृताः
द्वितीयावृक्षगुल्मावृतम् वृक्षगुल्मावृतौ वृक्षगुल्मावृतान्
तृतीयावृक्षगुल्मावृतेन वृक्षगुल्मावृताभ्याम् वृक्षगुल्मावृतैः वृक्षगुल्मावृतेभिः
चतुर्थीवृक्षगुल्मावृताय वृक्षगुल्मावृताभ्याम् वृक्षगुल्मावृतेभ्यः
पञ्चमीवृक्षगुल्मावृतात् वृक्षगुल्मावृताभ्याम् वृक्षगुल्मावृतेभ्यः
षष्ठीवृक्षगुल्मावृतस्य वृक्षगुल्मावृतयोः वृक्षगुल्मावृतानाम्
सप्तमीवृक्षगुल्मावृते वृक्षगुल्मावृतयोः वृक्षगुल्मावृतेषु

समास वृक्षगुल्मावृत

अव्यय ॰वृक्षगुल्मावृतम् ॰वृक्षगुल्मावृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria