Declension table of ?uttaptavaiḍūryanirbhāsa

Deva

MasculineSingularDualPlural
Nominativeuttaptavaiḍūryanirbhāsaḥ uttaptavaiḍūryanirbhāsau uttaptavaiḍūryanirbhāsāḥ
Vocativeuttaptavaiḍūryanirbhāsa uttaptavaiḍūryanirbhāsau uttaptavaiḍūryanirbhāsāḥ
Accusativeuttaptavaiḍūryanirbhāsam uttaptavaiḍūryanirbhāsau uttaptavaiḍūryanirbhāsān
Instrumentaluttaptavaiḍūryanirbhāsena uttaptavaiḍūryanirbhāsābhyām uttaptavaiḍūryanirbhāsaiḥ uttaptavaiḍūryanirbhāsebhiḥ
Dativeuttaptavaiḍūryanirbhāsāya uttaptavaiḍūryanirbhāsābhyām uttaptavaiḍūryanirbhāsebhyaḥ
Ablativeuttaptavaiḍūryanirbhāsāt uttaptavaiḍūryanirbhāsābhyām uttaptavaiḍūryanirbhāsebhyaḥ
Genitiveuttaptavaiḍūryanirbhāsasya uttaptavaiḍūryanirbhāsayoḥ uttaptavaiḍūryanirbhāsānām
Locativeuttaptavaiḍūryanirbhāse uttaptavaiḍūryanirbhāsayoḥ uttaptavaiḍūryanirbhāseṣu

Compound uttaptavaiḍūryanirbhāsa -

Adverb -uttaptavaiḍūryanirbhāsam -uttaptavaiḍūryanirbhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria