सुबन्तावली ?उत्तप्तवैडूर्यनिर्भास

Roma

पुमान्एकद्विबहु
प्रथमाउत्तप्तवैडूर्यनिर्भासः उत्तप्तवैडूर्यनिर्भासौ उत्तप्तवैडूर्यनिर्भासाः
सम्बोधनम्उत्तप्तवैडूर्यनिर्भास उत्तप्तवैडूर्यनिर्भासौ उत्तप्तवैडूर्यनिर्भासाः
द्वितीयाउत्तप्तवैडूर्यनिर्भासम् उत्तप्तवैडूर्यनिर्भासौ उत्तप्तवैडूर्यनिर्भासान्
तृतीयाउत्तप्तवैडूर्यनिर्भासेन उत्तप्तवैडूर्यनिर्भासाभ्याम् उत्तप्तवैडूर्यनिर्भासैः उत्तप्तवैडूर्यनिर्भासेभिः
चतुर्थीउत्तप्तवैडूर्यनिर्भासाय उत्तप्तवैडूर्यनिर्भासाभ्याम् उत्तप्तवैडूर्यनिर्भासेभ्यः
पञ्चमीउत्तप्तवैडूर्यनिर्भासात् उत्तप्तवैडूर्यनिर्भासाभ्याम् उत्तप्तवैडूर्यनिर्भासेभ्यः
षष्ठीउत्तप्तवैडूर्यनिर्भासस्य उत्तप्तवैडूर्यनिर्भासयोः उत्तप्तवैडूर्यनिर्भासानाम्
सप्तमीउत्तप्तवैडूर्यनिर्भासे उत्तप्तवैडूर्यनिर्भासयोः उत्तप्तवैडूर्यनिर्भासेषु

समास उत्तप्तवैडूर्यनिर्भास

अव्यय ॰उत्तप्तवैडूर्यनिर्भासम् ॰उत्तप्तवैडूर्यनिर्भासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria