Declension table of ?uttaṭā

Deva

FeminineSingularDualPlural
Nominativeuttaṭā uttaṭe uttaṭāḥ
Vocativeuttaṭe uttaṭe uttaṭāḥ
Accusativeuttaṭām uttaṭe uttaṭāḥ
Instrumentaluttaṭayā uttaṭābhyām uttaṭābhiḥ
Dativeuttaṭāyai uttaṭābhyām uttaṭābhyaḥ
Ablativeuttaṭāyāḥ uttaṭābhyām uttaṭābhyaḥ
Genitiveuttaṭāyāḥ uttaṭayoḥ uttaṭānām
Locativeuttaṭāyām uttaṭayoḥ uttaṭāsu

Adverb -uttaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria