सुबन्तावली ?उत्तटा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तटा उत्तटे उत्तटाः
सम्बोधनम्उत्तटे उत्तटे उत्तटाः
द्वितीयाउत्तटाम् उत्तटे उत्तटाः
तृतीयाउत्तटया उत्तटाभ्याम् उत्तटाभिः
चतुर्थीउत्तटायै उत्तटाभ्याम् उत्तटाभ्यः
पञ्चमीउत्तटायाः उत्तटाभ्याम् उत्तटाभ्यः
षष्ठीउत्तटायाः उत्तटयोः उत्तटानाम्
सप्तमीउत्तटायाम् उत्तटयोः उत्तटासु

अव्यय ॰उत्तटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria