Declension table of ?utkalikāprāya

Deva

MasculineSingularDualPlural
Nominativeutkalikāprāyaḥ utkalikāprāyau utkalikāprāyāḥ
Vocativeutkalikāprāya utkalikāprāyau utkalikāprāyāḥ
Accusativeutkalikāprāyam utkalikāprāyau utkalikāprāyān
Instrumentalutkalikāprāyeṇa utkalikāprāyābhyām utkalikāprāyaiḥ utkalikāprāyebhiḥ
Dativeutkalikāprāyāya utkalikāprāyābhyām utkalikāprāyebhyaḥ
Ablativeutkalikāprāyāt utkalikāprāyābhyām utkalikāprāyebhyaḥ
Genitiveutkalikāprāyasya utkalikāprāyayoḥ utkalikāprāyāṇām
Locativeutkalikāprāye utkalikāprāyayoḥ utkalikāprāyeṣu

Compound utkalikāprāya -

Adverb -utkalikāprāyam -utkalikāprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria