सुबन्तावली ?उत्कलिकाप्राय

Roma

पुमान्एकद्विबहु
प्रथमाउत्कलिकाप्रायः उत्कलिकाप्रायौ उत्कलिकाप्रायाः
सम्बोधनम्उत्कलिकाप्राय उत्कलिकाप्रायौ उत्कलिकाप्रायाः
द्वितीयाउत्कलिकाप्रायम् उत्कलिकाप्रायौ उत्कलिकाप्रायान्
तृतीयाउत्कलिकाप्रायेण उत्कलिकाप्रायाभ्याम् उत्कलिकाप्रायैः उत्कलिकाप्रायेभिः
चतुर्थीउत्कलिकाप्रायाय उत्कलिकाप्रायाभ्याम् उत्कलिकाप्रायेभ्यः
पञ्चमीउत्कलिकाप्रायात् उत्कलिकाप्रायाभ्याम् उत्कलिकाप्रायेभ्यः
षष्ठीउत्कलिकाप्रायस्य उत्कलिकाप्राययोः उत्कलिकाप्रायाणाम्
सप्तमीउत्कलिकाप्राये उत्कलिकाप्राययोः उत्कलिकाप्रायेषु

समास उत्कलिकाप्राय

अव्यय ॰उत्कलिकाप्रायम् ॰उत्कलिकाप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria