Declension table of ?upavājana

Deva

NeuterSingularDualPlural
Nominativeupavājanam upavājane upavājanāni
Vocativeupavājana upavājane upavājanāni
Accusativeupavājanam upavājane upavājanāni
Instrumentalupavājanena upavājanābhyām upavājanaiḥ
Dativeupavājanāya upavājanābhyām upavājanebhyaḥ
Ablativeupavājanāt upavājanābhyām upavājanebhyaḥ
Genitiveupavājanasya upavājanayoḥ upavājanānām
Locativeupavājane upavājanayoḥ upavājaneṣu

Compound upavājana -

Adverb -upavājanam -upavājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria