सुबन्तावली ?उपवाजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपवाजनम् उपवाजने उपवाजनानि
सम्बोधनम्उपवाजन उपवाजने उपवाजनानि
द्वितीयाउपवाजनम् उपवाजने उपवाजनानि
तृतीयाउपवाजनेन उपवाजनाभ्याम् उपवाजनैः
चतुर्थीउपवाजनाय उपवाजनाभ्याम् उपवाजनेभ्यः
पञ्चमीउपवाजनात् उपवाजनाभ्याम् उपवाजनेभ्यः
षष्ठीउपवाजनस्य उपवाजनयोः उपवाजनानाम्
सप्तमीउपवाजने उपवाजनयोः उपवाजनेषु

समास उपवाजन

अव्यय ॰उपवाजनम् ॰उपवाजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria