Declension table of ?upakrośanakarā

Deva

FeminineSingularDualPlural
Nominativeupakrośanakarā upakrośanakare upakrośanakarāḥ
Vocativeupakrośanakare upakrośanakare upakrośanakarāḥ
Accusativeupakrośanakarām upakrośanakare upakrośanakarāḥ
Instrumentalupakrośanakarayā upakrośanakarābhyām upakrośanakarābhiḥ
Dativeupakrośanakarāyai upakrośanakarābhyām upakrośanakarābhyaḥ
Ablativeupakrośanakarāyāḥ upakrośanakarābhyām upakrośanakarābhyaḥ
Genitiveupakrośanakarāyāḥ upakrośanakarayoḥ upakrośanakarāṇām
Locativeupakrośanakarāyām upakrośanakarayoḥ upakrośanakarāsu

Adverb -upakrośanakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria