सुबन्तावली ?उपक्रोशनकरा

Roma

स्त्रीएकद्विबहु
प्रथमाउपक्रोशनकरा उपक्रोशनकरे उपक्रोशनकराः
सम्बोधनम्उपक्रोशनकरे उपक्रोशनकरे उपक्रोशनकराः
द्वितीयाउपक्रोशनकराम् उपक्रोशनकरे उपक्रोशनकराः
तृतीयाउपक्रोशनकरया उपक्रोशनकराभ्याम् उपक्रोशनकराभिः
चतुर्थीउपक्रोशनकरायै उपक्रोशनकराभ्याम् उपक्रोशनकराभ्यः
पञ्चमीउपक्रोशनकरायाः उपक्रोशनकराभ्याम् उपक्रोशनकराभ्यः
षष्ठीउपक्रोशनकरायाः उपक्रोशनकरयोः उपक्रोशनकराणाम्
सप्तमीउपक्रोशनकरायाम् उपक्रोशनकरयोः उपक्रोशनकरासु

अव्यय ॰उपक्रोशनकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria