Declension table of ?upagatavat

Deva

MasculineSingularDualPlural
Nominativeupagatavān upagatavantau upagatavantaḥ
Vocativeupagatavan upagatavantau upagatavantaḥ
Accusativeupagatavantam upagatavantau upagatavataḥ
Instrumentalupagatavatā upagatavadbhyām upagatavadbhiḥ
Dativeupagatavate upagatavadbhyām upagatavadbhyaḥ
Ablativeupagatavataḥ upagatavadbhyām upagatavadbhyaḥ
Genitiveupagatavataḥ upagatavatoḥ upagatavatām
Locativeupagatavati upagatavatoḥ upagatavatsu

Compound upagatavat -

Adverb -upagatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria