सुबन्तावली ?उपगतवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपगतवान् उपगतवन्तौ उपगतवन्तः
सम्बोधनम्उपगतवन् उपगतवन्तौ उपगतवन्तः
द्वितीयाउपगतवन्तम् उपगतवन्तौ उपगतवतः
तृतीयाउपगतवता उपगतवद्भ्याम् उपगतवद्भिः
चतुर्थीउपगतवते उपगतवद्भ्याम् उपगतवद्भ्यः
पञ्चमीउपगतवतः उपगतवद्भ्याम् उपगतवद्भ्यः
षष्ठीउपगतवतः उपगतवतोः उपगतवताम्
सप्तमीउपगतवति उपगतवतोः उपगतवत्सु

समास उपगतवत्

अव्यय ॰उपगतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria