Declension table of ?unmārgayāta

Deva

MasculineSingularDualPlural
Nominativeunmārgayātaḥ unmārgayātau unmārgayātāḥ
Vocativeunmārgayāta unmārgayātau unmārgayātāḥ
Accusativeunmārgayātam unmārgayātau unmārgayātān
Instrumentalunmārgayātena unmārgayātābhyām unmārgayātaiḥ unmārgayātebhiḥ
Dativeunmārgayātāya unmārgayātābhyām unmārgayātebhyaḥ
Ablativeunmārgayātāt unmārgayātābhyām unmārgayātebhyaḥ
Genitiveunmārgayātasya unmārgayātayoḥ unmārgayātānām
Locativeunmārgayāte unmārgayātayoḥ unmārgayāteṣu

Compound unmārgayāta -

Adverb -unmārgayātam -unmārgayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria