सुबन्तावली ?उन्मार्गयात

Roma

पुमान्एकद्विबहु
प्रथमाउन्मार्गयातः उन्मार्गयातौ उन्मार्गयाताः
सम्बोधनम्उन्मार्गयात उन्मार्गयातौ उन्मार्गयाताः
द्वितीयाउन्मार्गयातम् उन्मार्गयातौ उन्मार्गयातान्
तृतीयाउन्मार्गयातेन उन्मार्गयाताभ्याम् उन्मार्गयातैः उन्मार्गयातेभिः
चतुर्थीउन्मार्गयाताय उन्मार्गयाताभ्याम् उन्मार्गयातेभ्यः
पञ्चमीउन्मार्गयातात् उन्मार्गयाताभ्याम् उन्मार्गयातेभ्यः
षष्ठीउन्मार्गयातस्य उन्मार्गयातयोः उन्मार्गयातानाम्
सप्तमीउन्मार्गयाते उन्मार्गयातयोः उन्मार्गयातेषु

समास उन्मार्गयात

अव्यय ॰उन्मार्गयातम् ॰उन्मार्गयातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria