Declension table of ?ullaṅghitādhvan

Deva

MasculineSingularDualPlural
Nominativeullaṅghitādhvā ullaṅghitādhvānau ullaṅghitādhvānaḥ
Vocativeullaṅghitādhvan ullaṅghitādhvānau ullaṅghitādhvānaḥ
Accusativeullaṅghitādhvānam ullaṅghitādhvānau ullaṅghitādhvanaḥ
Instrumentalullaṅghitādhvanā ullaṅghitādhvabhyām ullaṅghitādhvabhiḥ
Dativeullaṅghitādhvane ullaṅghitādhvabhyām ullaṅghitādhvabhyaḥ
Ablativeullaṅghitādhvanaḥ ullaṅghitādhvabhyām ullaṅghitādhvabhyaḥ
Genitiveullaṅghitādhvanaḥ ullaṅghitādhvanoḥ ullaṅghitādhvanām
Locativeullaṅghitādhvani ullaṅghitādhvanoḥ ullaṅghitādhvasu

Compound ullaṅghitādhva -

Adverb -ullaṅghitādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria