सुबन्तावली ?उल्लङ्घिताध्वन्

Roma

पुमान्एकद्विबहु
प्रथमाउल्लङ्घिताध्वा उल्लङ्घिताध्वानौ उल्लङ्घिताध्वानः
सम्बोधनम्उल्लङ्घिताध्वन् उल्लङ्घिताध्वानौ उल्लङ्घिताध्वानः
द्वितीयाउल्लङ्घिताध्वानम् उल्लङ्घिताध्वानौ उल्लङ्घिताध्वनः
तृतीयाउल्लङ्घिताध्वना उल्लङ्घिताध्वभ्याम् उल्लङ्घिताध्वभिः
चतुर्थीउल्लङ्घिताध्वने उल्लङ्घिताध्वभ्याम् उल्लङ्घिताध्वभ्यः
पञ्चमीउल्लङ्घिताध्वनः उल्लङ्घिताध्वभ्याम् उल्लङ्घिताध्वभ्यः
षष्ठीउल्लङ्घिताध्वनः उल्लङ्घिताध्वनोः उल्लङ्घिताध्वनाम्
सप्तमीउल्लङ्घिताध्वनि उल्लङ्घिताध्वनोः उल्लङ्घिताध्वसु

समास उल्लङ्घिताध्व

अव्यय ॰उल्लङ्घिताध्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria