Declension table of uktārtha

Deva

MasculineSingularDualPlural
Nominativeuktārthaḥ uktārthau uktārthāḥ
Vocativeuktārtha uktārthau uktārthāḥ
Accusativeuktārtham uktārthau uktārthān
Instrumentaluktārthena uktārthābhyām uktārthaiḥ uktārthebhiḥ
Dativeuktārthāya uktārthābhyām uktārthebhyaḥ
Ablativeuktārthāt uktārthābhyām uktārthebhyaḥ
Genitiveuktārthasya uktārthayoḥ uktārthānām
Locativeuktārthe uktārthayoḥ uktārtheṣu

Compound uktārtha -

Adverb -uktārtham -uktārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria