Declension table of ugraśāsana

Deva

NeuterSingularDualPlural
Nominativeugraśāsanam ugraśāsane ugraśāsanāni
Vocativeugraśāsana ugraśāsane ugraśāsanāni
Accusativeugraśāsanam ugraśāsane ugraśāsanāni
Instrumentalugraśāsanena ugraśāsanābhyām ugraśāsanaiḥ
Dativeugraśāsanāya ugraśāsanābhyām ugraśāsanebhyaḥ
Ablativeugraśāsanāt ugraśāsanābhyām ugraśāsanebhyaḥ
Genitiveugraśāsanasya ugraśāsanayoḥ ugraśāsanānām
Locativeugraśāsane ugraśāsanayoḥ ugraśāsaneṣu

Compound ugraśāsana -

Adverb -ugraśāsanam -ugraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria