Declension table of ?uddidhīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeuddidhīrṣu_ā uddidhīrṣu_e uddidhīrṣu_āḥ
Vocativeuddidhīrṣu_e uddidhīrṣu_e uddidhīrṣu_āḥ
Accusativeuddidhīrṣu_ām uddidhīrṣu_e uddidhīrṣu_āḥ
Instrumentaluddidhīrṣu_ayā uddidhīrṣu_ābhyām uddidhīrṣu_ābhiḥ
Dativeuddidhīrṣu_āyai uddidhīrṣu_ābhyām uddidhīrṣu_ābhyaḥ
Ablativeuddidhīrṣu_āyāḥ uddidhīrṣu_ābhyām uddidhīrṣu_ābhyaḥ
Genitiveuddidhīrṣu_āyāḥ uddidhīrṣu_ayoḥ uddidhīrṣu_ānām
Locativeuddidhīrṣu_āyām uddidhīrṣu_ayoḥ uddidhīrṣu_āsu

Adverb -uddidhīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria