सुबन्तावली ?उद्दिधीर्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमाउद्दिधीर्षु आ उद्दिधीर्षु ए उद्दिधीर्षु आः
सम्बोधनम्उद्दिधीर्षु ए उद्दिधीर्षु ए उद्दिधीर्षु आः
द्वितीयाउद्दिधीर्षु आम् उद्दिधीर्षु ए उद्दिधीर्षु आः
तृतीयाउद्दिधीर्षु अया उद्दिधीर्षु आभ्याम् उद्दिधीर्षु आभिः
चतुर्थीउद्दिधीर्षु आयै उद्दिधीर्षु आभ्याम् उद्दिधीर्षु आभ्यः
पञ्चमीउद्दिधीर्षु आयाः उद्दिधीर्षु आभ्याम् उद्दिधीर्षु आभ्यः
षष्ठीउद्दिधीर्षु आयाः उद्दिधीर्षु अयोः उद्दिधीर्षु आनाम्
सप्तमीउद्दिधीर्षु आयाम् उद्दिधीर्षु अयोः उद्दिधीर्षु आसु

अव्यय ॰उद्दिधीर्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria