Declension table of ?uddhatārṇavanisvana

Deva

NeuterSingularDualPlural
Nominativeuddhatārṇavanisvanam uddhatārṇavanisvane uddhatārṇavanisvanāni
Vocativeuddhatārṇavanisvana uddhatārṇavanisvane uddhatārṇavanisvanāni
Accusativeuddhatārṇavanisvanam uddhatārṇavanisvane uddhatārṇavanisvanāni
Instrumentaluddhatārṇavanisvanena uddhatārṇavanisvanābhyām uddhatārṇavanisvanaiḥ
Dativeuddhatārṇavanisvanāya uddhatārṇavanisvanābhyām uddhatārṇavanisvanebhyaḥ
Ablativeuddhatārṇavanisvanāt uddhatārṇavanisvanābhyām uddhatārṇavanisvanebhyaḥ
Genitiveuddhatārṇavanisvanasya uddhatārṇavanisvanayoḥ uddhatārṇavanisvanānām
Locativeuddhatārṇavanisvane uddhatārṇavanisvanayoḥ uddhatārṇavanisvaneṣu

Compound uddhatārṇavanisvana -

Adverb -uddhatārṇavanisvanam -uddhatārṇavanisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria