सुबन्तावली ?उद्धतार्णवनिस्वन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउद्धतार्णवनिस्वनम् उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनानि
सम्बोधनम्उद्धतार्णवनिस्वन उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनानि
द्वितीयाउद्धतार्णवनिस्वनम् उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनानि
तृतीयाउद्धतार्णवनिस्वनेन उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनैः
चतुर्थीउद्धतार्णवनिस्वनाय उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनेभ्यः
पञ्चमीउद्धतार्णवनिस्वनात् उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनेभ्यः
षष्ठीउद्धतार्णवनिस्वनस्य उद्धतार्णवनिस्वनयोः उद्धतार्णवनिस्वनानाम्
सप्तमीउद्धतार्णवनिस्वने उद्धतार्णवनिस्वनयोः उद्धतार्णवनिस्वनेषु

समास उद्धतार्णवनिस्वन

अव्यय ॰उद्धतार्णवनिस्वनम् ॰उद्धतार्णवनिस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria