Declension table of ?uddālakapuṣpabhañjikā

Deva

FeminineSingularDualPlural
Nominativeuddālakapuṣpabhañjikā uddālakapuṣpabhañjike uddālakapuṣpabhañjikāḥ
Vocativeuddālakapuṣpabhañjike uddālakapuṣpabhañjike uddālakapuṣpabhañjikāḥ
Accusativeuddālakapuṣpabhañjikām uddālakapuṣpabhañjike uddālakapuṣpabhañjikāḥ
Instrumentaluddālakapuṣpabhañjikayā uddālakapuṣpabhañjikābhyām uddālakapuṣpabhañjikābhiḥ
Dativeuddālakapuṣpabhañjikāyai uddālakapuṣpabhañjikābhyām uddālakapuṣpabhañjikābhyaḥ
Ablativeuddālakapuṣpabhañjikāyāḥ uddālakapuṣpabhañjikābhyām uddālakapuṣpabhañjikābhyaḥ
Genitiveuddālakapuṣpabhañjikāyāḥ uddālakapuṣpabhañjikayoḥ uddālakapuṣpabhañjikānām
Locativeuddālakapuṣpabhañjikāyām uddālakapuṣpabhañjikayoḥ uddālakapuṣpabhañjikāsu

Adverb -uddālakapuṣpabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria