सुबन्तावली ?उद्दालकपुष्पभञ्जिका

Roma

स्त्रीएकद्विबहु
प्रथमाउद्दालकपुष्पभञ्जिका उद्दालकपुष्पभञ्जिके उद्दालकपुष्पभञ्जिकाः
सम्बोधनम्उद्दालकपुष्पभञ्जिके उद्दालकपुष्पभञ्जिके उद्दालकपुष्पभञ्जिकाः
द्वितीयाउद्दालकपुष्पभञ्जिकाम् उद्दालकपुष्पभञ्जिके उद्दालकपुष्पभञ्जिकाः
तृतीयाउद्दालकपुष्पभञ्जिकया उद्दालकपुष्पभञ्जिकाभ्याम् उद्दालकपुष्पभञ्जिकाभिः
चतुर्थीउद्दालकपुष्पभञ्जिकायै उद्दालकपुष्पभञ्जिकाभ्याम् उद्दालकपुष्पभञ्जिकाभ्यः
पञ्चमीउद्दालकपुष्पभञ्जिकायाः उद्दालकपुष्पभञ्जिकाभ्याम् उद्दालकपुष्पभञ्जिकाभ्यः
षष्ठीउद्दालकपुष्पभञ्जिकायाः उद्दालकपुष्पभञ्जिकयोः उद्दालकपुष्पभञ्जिकानाम्
सप्तमीउद्दालकपुष्पभञ्जिकायाम् उद्दालकपुष्पभञ्जिकयोः उद्दालकपुष्पभञ्जिकासु

अव्यय ॰उद्दालकपुष्पभञ्जिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria