Declension table of ?udayavarman

Deva

MasculineSingularDualPlural
Nominativeudayavarmā udayavarmāṇau udayavarmāṇaḥ
Vocativeudayavarman udayavarmāṇau udayavarmāṇaḥ
Accusativeudayavarmāṇam udayavarmāṇau udayavarmaṇaḥ
Instrumentaludayavarmaṇā udayavarmabhyām udayavarmabhiḥ
Dativeudayavarmaṇe udayavarmabhyām udayavarmabhyaḥ
Ablativeudayavarmaṇaḥ udayavarmabhyām udayavarmabhyaḥ
Genitiveudayavarmaṇaḥ udayavarmaṇoḥ udayavarmaṇām
Locativeudayavarmaṇi udayavarmaṇoḥ udayavarmasu

Compound udayavarma -

Adverb -udayavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria