सुबन्तावली ?उदयवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाउदयवर्मा उदयवर्माणौ उदयवर्माणः
सम्बोधनम्उदयवर्मन् उदयवर्माणौ उदयवर्माणः
द्वितीयाउदयवर्माणम् उदयवर्माणौ उदयवर्मणः
तृतीयाउदयवर्मणा उदयवर्मभ्याम् उदयवर्मभिः
चतुर्थीउदयवर्मणे उदयवर्मभ्याम् उदयवर्मभ्यः
पञ्चमीउदयवर्मणः उदयवर्मभ्याम् उदयवर्मभ्यः
षष्ठीउदयवर्मणः उदयवर्मणोः उदयवर्मणाम्
सप्तमीउदयवर्मणि उदयवर्मणोः उदयवर्मसु

समास उदयवर्म

अव्यय ॰उदयवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria