Declension table of ?udagradatā

Deva

FeminineSingularDualPlural
Nominativeudagradatā udagradate udagradatāḥ
Vocativeudagradate udagradate udagradatāḥ
Accusativeudagradatām udagradate udagradatāḥ
Instrumentaludagradatayā udagradatābhyām udagradatābhiḥ
Dativeudagradatāyai udagradatābhyām udagradatābhyaḥ
Ablativeudagradatāyāḥ udagradatābhyām udagradatābhyaḥ
Genitiveudagradatāyāḥ udagradatayoḥ udagradatānām
Locativeudagradatāyām udagradatayoḥ udagradatāsu

Adverb -udagradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria