सुबन्तावली ?उदग्रदता

Roma

स्त्रीएकद्विबहु
प्रथमाउदग्रदता उदग्रदते उदग्रदताः
सम्बोधनम्उदग्रदते उदग्रदते उदग्रदताः
द्वितीयाउदग्रदताम् उदग्रदते उदग्रदताः
तृतीयाउदग्रदतया उदग्रदताभ्याम् उदग्रदताभिः
चतुर्थीउदग्रदतायै उदग्रदताभ्याम् उदग्रदताभ्यः
पञ्चमीउदग्रदतायाः उदग्रदताभ्याम् उदग्रदताभ्यः
षष्ठीउदग्रदतायाः उदग्रदतयोः उदग्रदतानाम्
सप्तमीउदग्रदतायाम् उदग्रदतयोः उदग्रदतासु

अव्यय ॰उदग्रदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria