Declension table of ?udagradat

Deva

MasculineSingularDualPlural
Nominativeudagradan udagradantau udagradantaḥ
Vocativeudagradan udagradantau udagradantaḥ
Accusativeudagradantam udagradantau udagradataḥ
Instrumentaludagradatā udagradadbhyām udagradadbhiḥ
Dativeudagradate udagradadbhyām udagradadbhyaḥ
Ablativeudagradataḥ udagradadbhyām udagradadbhyaḥ
Genitiveudagradataḥ udagradatoḥ udagradatām
Locativeudagradati udagradatoḥ udagradatsu

Compound udagradat -

Adverb -udagradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria