सुबन्तावली ?उदग्रदत्

Roma

पुमान्एकद्विबहु
प्रथमाउदग्रदन् उदग्रदन्तौ उदग्रदन्तः
सम्बोधनम्उदग्रदन् उदग्रदन्तौ उदग्रदन्तः
द्वितीयाउदग्रदन्तम् उदग्रदन्तौ उदग्रदतः
तृतीयाउदग्रदता उदग्रदद्भ्याम् उदग्रदद्भिः
चतुर्थीउदग्रदते उदग्रदद्भ्याम् उदग्रदद्भ्यः
पञ्चमीउदग्रदतः उदग्रदद्भ्याम् उदग्रदद्भ्यः
षष्ठीउदग्रदतः उदग्रदतोः उदग्रदताम्
सप्तमीउदग्रदति उदग्रदतोः उदग्रदत्सु

समास उदग्रदत्

अव्यय ॰उदग्रदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria