Declension table of uccheṣa

Deva

NeuterSingularDualPlural
Nominativeuccheṣam uccheṣe uccheṣāṇi
Vocativeuccheṣa uccheṣe uccheṣāṇi
Accusativeuccheṣam uccheṣe uccheṣāṇi
Instrumentaluccheṣeṇa uccheṣābhyām uccheṣaiḥ
Dativeuccheṣāya uccheṣābhyām uccheṣebhyaḥ
Ablativeuccheṣāt uccheṣābhyām uccheṣebhyaḥ
Genitiveuccheṣasya uccheṣayoḥ uccheṣāṇām
Locativeuccheṣe uccheṣayoḥ uccheṣeṣu

Compound uccheṣa -

Adverb -uccheṣam -uccheṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria