Declension table of ?uṣṇābhiprāyin

Deva

MasculineSingularDualPlural
Nominativeuṣṇābhiprāyī uṣṇābhiprāyiṇau uṣṇābhiprāyiṇaḥ
Vocativeuṣṇābhiprāyin uṣṇābhiprāyiṇau uṣṇābhiprāyiṇaḥ
Accusativeuṣṇābhiprāyiṇam uṣṇābhiprāyiṇau uṣṇābhiprāyiṇaḥ
Instrumentaluṣṇābhiprāyiṇā uṣṇābhiprāyibhyām uṣṇābhiprāyibhiḥ
Dativeuṣṇābhiprāyiṇe uṣṇābhiprāyibhyām uṣṇābhiprāyibhyaḥ
Ablativeuṣṇābhiprāyiṇaḥ uṣṇābhiprāyibhyām uṣṇābhiprāyibhyaḥ
Genitiveuṣṇābhiprāyiṇaḥ uṣṇābhiprāyiṇoḥ uṣṇābhiprāyiṇām
Locativeuṣṇābhiprāyiṇi uṣṇābhiprāyiṇoḥ uṣṇābhiprāyiṣu

Compound uṣṇābhiprāyi -

Adverb -uṣṇābhiprāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria