सुबन्तावली ?उष्णाभिप्रायिन्

Roma

पुमान्एकद्विबहु
प्रथमाउष्णाभिप्रायी उष्णाभिप्रायिणौ उष्णाभिप्रायिणः
सम्बोधनम्उष्णाभिप्रायिन् उष्णाभिप्रायिणौ उष्णाभिप्रायिणः
द्वितीयाउष्णाभिप्रायिणम् उष्णाभिप्रायिणौ उष्णाभिप्रायिणः
तृतीयाउष्णाभिप्रायिणा उष्णाभिप्रायिभ्याम् उष्णाभिप्रायिभिः
चतुर्थीउष्णाभिप्रायिणे उष्णाभिप्रायिभ्याम् उष्णाभिप्रायिभ्यः
पञ्चमीउष्णाभिप्रायिणः उष्णाभिप्रायिभ्याम् उष्णाभिप्रायिभ्यः
षष्ठीउष्णाभिप्रायिणः उष्णाभिप्रायिणोः उष्णाभिप्रायिणाम्
सप्तमीउष्णाभिप्रायिणि उष्णाभिप्रायिणोः उष्णाभिप्रायिषु

समास उष्णाभिप्रायि

अव्यय ॰उष्णाभिप्रायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria